तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
लूका 4:3 - सत्यवेदः। Sanskrit NT in Devanagari ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ শৈতানাগত্য তমৱদৎ ৎৱং চেদীশ্ৱৰস্য পুত্ৰস্তৰ্হি প্ৰস্তৰানেতান্ আজ্ঞযা পূপান্ কুৰু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ শৈতানাগত্য তমৱদৎ ৎৱং চেদীশ্ৱরস্য পুত্রস্তর্হি প্রস্তরানেতান্ আজ্ঞযা পূপান্ কুরু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ၑဲတာနာဂတျ တမဝဒတ် တွံ စေဒီၑွရသျ ပုတြသ္တရှိ ပြသ္တရာနေတာန် အာဇ္ဉယာ ပူပါန် ကုရု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ શૈતાનાગત્ય તમવદત્ ત્વં ચેદીશ્વરસ્ય પુત્રસ્તર્હિ પ્રસ્તરાનેતાન્ આજ્ઞયા પૂપાન્ કુરુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH zaitAnAgatya tamavadat tvaM cedIzvarasya putrastarhi prastarAnetAn AjJayA pUpAn kuru| |
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।