इमां कथां श्रुत्वा भजनगेहस्थिता लोकाः सक्रोधम् उत्थाय
ইমাং কথাং শ্ৰুৎৱা ভজনগেহস্থিতা লোকাঃ সক্ৰোধম্ উত্থায
ইমাং কথাং শ্রুৎৱা ভজনগেহস্থিতা লোকাঃ সক্রোধম্ উত্থায
ဣမာံ ကထာံ ၑြုတွာ ဘဇနဂေဟသ္ထိတာ လောကား သကြောဓမ် ဥတ္ထာယ
imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdham utthAya
ઇમાં કથાં શ્રુત્વા ભજનગેહસ્થિતા લોકાઃ સક્રોધમ્ ઉત્થાય
imAM kathAM zrutvA bhajanagehasthitA lokAH sakrodham utthAya
अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।
नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः
तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।
एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।
इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्।