अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
लूका 3:18 - सत्यवेदः। Sanskrit NT in Devanagari योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহন্ উপদেশেনেত্থং নানাকথা লোকানাং সমক্ষং প্ৰচাৰযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহন্ উপদেশেনেত্থং নানাকথা লোকানাং সমক্ষং প্রচারযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟန် ဥပဒေၑေနေတ္ထံ နာနာကထာ လောကာနာံ သမက္ၐံ ပြစာရယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhan upadEzEnEtthaM nAnAkathA lOkAnAM samakSaM pracArayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહન્ ઉપદેશેનેત્થં નાનાકથા લોકાનાં સમક્ષં પ્રચારયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohan upadezenetthaM nAnAkathA lokAnAM samakSaM pracArayAmAsa| |
अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।