यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
लूका 3:13 - सत्यवेदः। Sanskrit NT in Devanagari ततः सोकथयत् निरूपितादधिकं न गृह्लित। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোকথযৎ নিৰূপিতাদধিকং ন গৃহ্লিত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোকথযৎ নিরূপিতাদধিকং ন গৃহ্লিত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောကထယတ် နိရူပိတာဒဓိကံ န ဂၖဟ္လိတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOkathayat nirUpitAdadhikaM na gRhlita| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોકથયત્ નિરૂપિતાદધિકં ન ગૃહ્લિત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sokathayat nirUpitAdadhikaM na gRhlita| |
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।