ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
लूका 3:12 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং কৰসঞ্চাযিনো মজ্জনাৰ্থম্ আগত্য পপ্ৰচ্ছুঃ হে গুৰো কিং কৰ্ত্তৱ্যমস্মাভিঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং করসঞ্চাযিনো মজ্জনার্থম্ আগত্য পপ্রচ্ছুঃ হে গুরো কিং কর্ত্তৱ্যমস্মাভিঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ကရသဉ္စာယိနော မဇ္ဇနာရ္ထမ် အာဂတျ ပပြစ္ဆုး ဟေ ဂုရော ကိံ ကရ္တ္တဝျမသ္မာဘိး? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં કરસઞ્ચાયિનો મજ્જનાર્થમ્ આગત્ય પપ્રચ્છુઃ હે ગુરો કિં કર્ત્તવ્યમસ્માભિઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH? |
ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?