ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং কৰসঞ্চাযিনো মজ্জনাৰ্থম্ আগত্য পপ্ৰচ্ছুঃ হে গুৰো কিং কৰ্ত্তৱ্যমস্মাভিঃ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং করসঞ্চাযিনো মজ্জনার্থম্ আগত্য পপ্রচ্ছুঃ হে গুরো কিং কর্ত্তৱ্যমস্মাভিঃ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ကရသဉ္စာယိနော မဇ္ဇနာရ္ထမ် အာဂတျ ပပြစ္ဆုး ဟေ ဂုရော ကိံ ကရ္တ္တဝျမသ္မာဘိး?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં કરસઞ્ચાયિનો મજ્જનાર્થમ્ આગત્ય પપ્રચ્છુઃ હે ગુરો કિં કર્ત્તવ્યમસ્માભિઃ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 3:12
8 अन्तरसन्दर्भाः  

ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।


तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?


ततः सोकथयत् निरूपितादधिकं न गृह्लित।


अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।


एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?