अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
लूका 24:8 - सत्यवेदः। Sanskrit NT in Devanagari तदा तस्य सा कथा तासां मनःसु जाता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য সা কথা তাসাং মনঃসু জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য সা কথা তাসাং মনঃসু জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ သာ ကထာ တာသာံ မနးသု ဇာတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya sA kathA tAsAM manaHsu jAtA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય સા કથા તાસાં મનઃસુ જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya sA kathA tAsAM manaHsu jAtA| |
अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।