किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
लूका 24:49 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ পশ্যত পিত্ৰা যৎ প্ৰতিজ্ঞাতং তৎ প্ৰেষযিষ্যামি, অতএৱ যাৱৎকালং যূযং স্ৱৰ্গীযাং শক্তিং ন প্ৰাপ্স্যথ তাৱৎকালং যিৰূশালম্নগৰে তিষ্ঠত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ পশ্যত পিত্রা যৎ প্রতিজ্ঞাতং তৎ প্রেষযিষ্যামি, অতএৱ যাৱৎকালং যূযং স্ৱর্গীযাং শক্তিং ন প্রাপ্স্যথ তাৱৎকালং যিরূশালম্নগরে তিষ্ঠত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ပၑျတ ပိတြာ ယတ် ပြတိဇ္ဉာတံ တတ် ပြေၐယိၐျာမိ, အတဧဝ ယာဝတ္ကာလံ ယူယံ သွရ္ဂီယာံ ၑက္တိံ န ပြာပ္သျထ တာဝတ္ကာလံ ယိရူၑာလမ္နဂရေ တိၐ္ဌတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ પશ્યત પિત્રા યત્ પ્રતિજ્ઞાતં તત્ પ્રેષયિષ્યામિ, અતએવ યાવત્કાલં યૂયં સ્વર્ગીયાં શક્તિં ન પ્રાપ્સ્યથ તાવત્કાલં યિરૂશાલમ્નગરે તિષ્ઠત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca pazyata pitrA yat pratijJAtaM tat preSayiSyAmi, ataeva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagare tiSThata| |
किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।
अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।