स तदादाय तेषां साक्षाद् बुभुजे
স তদাদায তেষাং সাক্ষাদ্ বুভুজে
သ တဒါဒါယ တေၐာံ သာက္ၐာဒ် ဗုဘုဇေ
sa tadAdAya tESAM sAkSAd bubhujE
સ તદાદાય તેષાં સાક્ષાદ્ બુભુજે
sa tadAdAya teSAM sAkSAd bubhuje
ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।