लूका 24:3 - सत्यवेदः। Sanskrit NT in Devanagari ताः प्रविश्य प्रभो र्देहमप्राप्य अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাঃ প্ৰৱিশ্য প্ৰভো ৰ্দেহমপ্ৰাপ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাঃ প্রৱিশ্য প্রভো র্দেহমপ্রাপ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တား ပြဝိၑျ ပြဘော ရ္ဒေဟမပြာပျ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAH pravizya prabhO rdEhamaprApya સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાઃ પ્રવિશ્ય પ્રભો ર્દેહમપ્રાપ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAH pravizya prabho rdehamaprApya |
ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्