ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 24:3 - सत्यवेदः। Sanskrit NT in Devanagari

ताः प्रविश्य प्रभो र्देहमप्राप्य

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তাঃ প্ৰৱিশ্য প্ৰভো ৰ্দেহমপ্ৰাপ্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তাঃ প্রৱিশ্য প্রভো র্দেহমপ্রাপ্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တား ပြဝိၑျ ပြဘော ရ္ဒေဟမပြာပျ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tAH pravizya prabhO rdEhamaprApya

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તાઃ પ્રવિશ્ય પ્રભો ર્દેહમપ્રાપ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tAH pravizya prabho rdehamaprApya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 24:3
6 अन्तरसन्दर्भाः  

अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।


किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा


ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्