ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 24:20 - सत्यवेदः। Sanskrit NT in Devanagari

तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তম্ অস্মাকং প্ৰধানযাজকা ৱিচাৰকাশ্চ কেনাপি প্ৰকাৰেণ ক্ৰুশে ৱিদ্ধ্ৱা তস্য প্ৰাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তম্ অস্মাকং প্রধানযাজকা ৱিচারকাশ্চ কেনাপি প্রকারেণ ক্রুশে ৱিদ্ধ্ৱা তস্য প্রাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တမ် အသ္မာကံ ပြဓာနယာဇကာ ဝိစာရကာၑ္စ ကေနာပိ ပြကာရေဏ ကြုၑေ ဝိဒ္ဓွာ တသျ ပြာဏာနနာၑယန် တဒီယာ ဃဋနား;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તમ્ અસ્માકં પ્રધાનયાજકા વિચારકાશ્ચ કેનાપિ પ્રકારેણ ક્રુશે વિદ્ધ્વા તસ્ય પ્રાણાનનાશયન્ તદીયા ઘટનાઃ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tam asmAkaM pradhAnayAjakA vicArakAzca kenApi prakAreNa kruze viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 24:20
14 अन्तरसन्दर्भाः  

रे भुजगाः कृष्णभुजगवंशाः, यूयं कथं नरकदण्डाद् रक्षिष्यध्वे।


अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।


अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।


अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।


पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,


तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।


ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च;