तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
लूका 24:2 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শ্মশানদ্ৱাৰাৎ পাষাণমপসাৰিতং দৃষ্ট্ৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শ্মশানদ্ৱারাৎ পাষাণমপসারিতং দৃষ্ট্ৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑ္မၑာနဒွါရာတ် ပါၐာဏမပသာရိတံ ဒၖၐ္ဋွာ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu zmazAnadvArAt pASANamapasAritaM dRSTvA સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શ્મશાનદ્વારાત્ પાષાણમપસારિતં દૃષ્ટ્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu zmazAnadvArAt pASANamapasAritaM dRSTvA |
तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।