तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
लूका 24:15 - सत्यवेदः। Sanskrit NT in Devanagari तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তযোৰালাপৱিচাৰযোঃ কালে যীশুৰাগত্য তাভ্যাং সহ জগাম সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তযোরালাপৱিচারযোঃ কালে যীশুরাগত্য তাভ্যাং সহ জগাম သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တယောရာလာပဝိစာရယေား ကာလေ ယီၑုရာဂတျ တာဘျာံ သဟ ဇဂါမ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tayOrAlApavicArayOH kAlE yIzurAgatya tAbhyAM saha jagAma સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તયોરાલાપવિચારયોઃ કાલે યીશુરાગત્ય તાભ્યાં સહ જગામ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tayorAlApavicArayoH kAle yIzurAgatya tAbhyAM saha jagAma |
तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,