लूका 23:7 - सत्यवेदः। Sanskrit NT in Devanagari ततः स गालील्प्रदेशीयहेरोद्राजस्य तदा स्थितेस्तस्य समीपे यीशुं प्रेषयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স গালীল্প্ৰদেশীযহেৰোদ্ৰাজস্য তদা স্থিতেস্তস্য সমীপে যীশুং প্ৰেষযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স গালীল্প্রদেশীযহেরোদ্রাজস্য তদা স্থিতেস্তস্য সমীপে যীশুং প্রেষযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဂါလီလ္ပြဒေၑီယဟေရောဒြာဇသျ တဒါ သ္ထိတေသ္တသျ သမီပေ ယီၑုံ ပြေၐယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa gAlIlpradEzIyahErOdrAjasya tadA sthitEstasya samIpE yIzuM prESayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ગાલીલ્પ્રદેશીયહેરોદ્રાજસ્ય તદા સ્થિતેસ્તસ્ય સમીપે યીશું પ્રેષયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa gAlIlpradezIyaherodrAjasya tadA sthitestasya samIpe yIzuM preSayAmAsa| |
पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।
अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो