यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
लूका 23:50 - सत्यवेदः। Sanskrit NT in Devanagari तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যিহূদীযানাং মন্ত্ৰণাং ক্ৰিযাঞ্চাসম্মন্যমান ঈশ্ৱৰস্য ৰাজৎৱম্ অপেক্ষমাণো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যিহূদীযানাং মন্ত্রণাং ক্রিযাঞ্চাসম্মন্যমান ঈশ্ৱরস্য রাজৎৱম্ অপেক্ষমাণো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယိဟူဒီယာနာံ မန္တြဏာံ ကြိယာဉ္စာသမ္မနျမာန ဤၑွရသျ ရာဇတွမ် အပေက္ၐမာဏော satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yihUdIyAnAM mantraNAM kriyAnjcAsammanyamAna Izvarasya rAjatvam apEkSamANO સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યિહૂદીયાનાં મન્ત્રણાં ક્રિયાઞ્ચાસમ્મન્યમાન ઈશ્વરસ્ય રાજત્વમ્ અપેક્ષમાણો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yihUdIyAnAM mantraNAM kriyAJcAsammanyamAna Izvarasya rAjatvam apekSamANo |
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।
ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।