मन्दिरस्य यवनिका च छिद्यमाना द्विधा बभूव।
মন্দিৰস্য যৱনিকা চ ছিদ্যমানা দ্ৱিধা বভূৱ|
মন্দিরস্য যৱনিকা চ ছিদ্যমানা দ্ৱিধা বভূৱ|
မန္ဒိရသျ ယဝနိကာ စ ဆိဒျမာနာ ဒွိဓာ ဗဘူဝ၊
mandirasya yavanikA ca chidyamAnA dvidhA babhUva|
મન્દિરસ્ય યવનિકા ચ છિદ્યમાના દ્વિધા બભૂવ|
ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,
तदा मन्दिरस्य जवनिकोर्द्व्वादधःर्य्यन्ता विदीर्णा द्विखण्डाभूत्।
सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।