अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
लूका 23:41 - सत्यवेदः। Sanskrit NT in Devanagari योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোগ্যপাত্ৰে আৱাং স্ৱস্ৱকৰ্ম্মণাং সমুচিতফলং প্ৰাপ্নুৱঃ কিন্ত্ৱনেন কিমপি নাপৰাদ্ধং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোগ্যপাত্রে আৱাং স্ৱস্ৱকর্ম্মণাং সমুচিতফলং প্রাপ্নুৱঃ কিন্ত্ৱনেন কিমপি নাপরাদ্ধং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဂျပါတြေ အာဝါံ သွသွကရ္မ္မဏာံ သမုစိတဖလံ ပြာပ္နုဝး ကိန္တွနေန ကိမပိ နာပရာဒ္ဓံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોગ્યપાત્રે આવાં સ્વસ્વકર્મ્મણાં સમુચિતફલં પ્રાપ્નુવઃ કિન્ત્વનેન કિમપિ નાપરાદ્ધં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yogyapAtre AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM| |
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।
एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,
अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।