ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:39 - सत्यवेदः। Sanskrit NT in Devanagari

तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদোভযপাৰ্শ্ৱযো ৰ্ৱিদ্ধৌ যাৱপৰাধিনৌ তযোৰেকস্তং ৱিনিন্দ্য বভাষে, চেত্ত্ৱম্ অভিষিক্তোসি তৰ্হি স্ৱমাৱাঞ্চ ৰক্ষ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদোভযপার্শ্ৱযো র্ৱিদ্ধৌ যাৱপরাধিনৌ তযোরেকস্তং ৱিনিন্দ্য বভাষে, চেত্ত্ৱম্ অভিষিক্তোসি তর্হি স্ৱমাৱাঞ্চ রক্ষ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒေါဘယပါရ္ၑွယော ရွိဒ္ဓေါ် ယာဝပရာဓိနော် တယောရေကသ္တံ ဝိနိန္ဒျ ဗဘာၐေ, စေတ္တွမ် အဘိၐိက္တောသိ တရှိ သွမာဝါဉ္စ ရက္ၐ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaM vinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદોભયપાર્શ્વયો ર્વિદ્ધૌ યાવપરાધિનૌ તયોરેકસ્તં વિનિન્દ્ય બભાષે, ચેત્ત્વમ્ અભિષિક્તોસિ તર્હિ સ્વમાવાઞ્ચ રક્ષ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadobhayapArzvayo rviddhau yAvaparAdhinau tayorekastaM vinindya babhASe, cettvam abhiSiktosi tarhi svamAvAJca rakSa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:39
6 अन्तरसन्दर्भाः  

यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।


यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।


तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।


चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष।


किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,