यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
लूका 23:38 - सत्यवेदः। Sanskrit NT in Devanagari यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদীযানাং ৰাজেতি ৱাক্যং যূনানীযৰোমীযেব্ৰীযাক্ষৰৈ ৰ্লিখিতং তচ্ছিৰস ঊৰ্দ্ধ্ৱেঽস্থাপ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদীযানাং রাজেতি ৱাক্যং যূনানীযরোমীযেব্রীযাক্ষরৈ র্লিখিতং তচ্ছিরস ঊর্দ্ধ্ৱেঽস্থাপ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒီယာနာံ ရာဇေတိ ဝါကျံ ယူနာနီယရောမီယေဗြီယာက္ၐရဲ ရ္လိခိတံ တစ္ဆိရသ ဦရ္ဒ္ဓွေ'သ္ထာပျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદીયાનાં રાજેતિ વાક્યં યૂનાનીયરોમીયેબ્રીયાક્ષરૈ ર્લિખિતં તચ્છિરસ ઊર્દ્ધ્વેઽસ્થાપ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdIyAnAM rAjeti vAkyaM yUnAnIyaromIyebrIyAkSarai rlikhitaM tacchirasa Urddhve'sthApyata| |
यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।
तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्।