ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:35 - सत्यवेदः। Sanskrit NT in Devanagari

तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰ লোকসংঘস্তিষ্ঠন্ দদৰ্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতৰান্ ৰক্ষিতৱান্ যদীশ্ৱৰেণাভিৰুচিতো ঽভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হি স্ৱমধুনা ৰক্ষতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্র লোকসংঘস্তিষ্ঠন্ দদর্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতরান্ রক্ষিতৱান্ যদীশ্ৱরেণাভিরুচিতো ঽভিষিক্তস্ত্রাতা ভৱতি তর্হি স্ৱমধুনা রক্ষতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြ လောကသံဃသ္တိၐ္ဌန် ဒဒရ္ၑ; တေ တေၐာံ ၑာသကာၑ္စ တမုပဟသျ ဇဂဒုး, ဧၐ ဣတရာန် ရက္ၐိတဝါန် ယဒီၑွရေဏာဘိရုစိတော 'ဘိၐိက္တသ္တြာတာ ဘဝတိ တရှိ သွမဓုနာ ရက္ၐတု၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્ર લોકસંઘસ્તિષ્ઠન્ દદર્શ; તે તેષાં શાસકાશ્ચ તમુપહસ્ય જગદુઃ, એષ ઇતરાન્ રક્ષિતવાન્ યદીશ્વરેણાભિરુચિતો ઽભિષિક્તસ્ત્રાતા ભવતિ તર્હિ સ્વમધુના રક્ષતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatra lokasaMghastiSThan dadarza; te teSAM zAsakAzca tamupahasya jagaduH, eSa itarAn rakSitavAn yadIzvareNAbhirucito 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:35
24 अन्तरसन्दर्भाः  

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।


अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः।


पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,


तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।


अपरं मानुषैरवज्ञातस्य किन्त्वीश्वरेणाभिरुचितस्य बहुमूल्यस्य जीवत्प्रस्तरस्येव तस्य प्रभोः सन्निधिम् आगता