अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
लूका 23:20 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু পীলাতো যীশুং মোচযিতুং ৱাঞ্ছন্ পুনস্তানুৱাচ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু পীলাতো যীশুং মোচযিতুং ৱাঞ্ছন্ পুনস্তানুৱাচ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပီလာတော ယီၑုံ မောစယိတုံ ဝါဉ္ဆန် ပုနသ္တာနုဝါစ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pIlAtO yIzuM mOcayituM vAnjchan punastAnuvAca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પીલાતો યીશું મોચયિતું વાઞ્છન્ પુનસ્તાનુવાચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu pIlAto yIzuM mocayituM vAJchan punastAnuvAca| |
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।
तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।