ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
लूका 23:16 - सत्यवेदः। Sanskrit NT in Devanagari तस्मादेनं ताडयित्वा विहास्यामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদেনং তাডযিৎৱা ৱিহাস্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদেনং তাডযিৎৱা ৱিহাস্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒေနံ တာဍယိတွာ ဝိဟာသျာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAdEnaM tAPayitvA vihAsyAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદેનં તાડયિત્વા વિહાસ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAdenaM tADayitvA vihAsyAmi| |
ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।
ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।
अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।
किन्तु पौलस्तान् अवदत् रोमिलोकयोरावयोः कमपि दोषम् न निश्चित्य सर्व्वेषां समक्षम् आवां कशया ताडयित्वा कारायां बद्धवन्त इदानीं किमावां गुप्तं विस्त्रक्ष्यन्ति? तन्न भविष्यति, स्वयमागत्यावां बहिः कृत्वा नयन्तु।