अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
लूका 23:1 - सत्यवेदः। Sanskrit NT in Devanagari ततः सभास्थाः सर्व्वलोका उत्थाय तं पीलातसम्मुखं नीत्वाप्रोद्य वक्तुमारेभिरे, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সভাস্থাঃ সৰ্ৱ্ৱলোকা উত্থায তং পীলাতসম্মুখং নীৎৱাপ্ৰোদ্য ৱক্তুমাৰেভিৰে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সভাস্থাঃ সর্ৱ্ৱলোকা উত্থায তং পীলাতসম্মুখং নীৎৱাপ্রোদ্য ৱক্তুমারেভিরে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သဘာသ္ထား သရွွလောကာ ဥတ္ထာယ တံ ပီလာတသမ္မုခံ နီတွာပြောဒျ ဝက္တုမာရေဘိရေ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sabhAsthAH sarvvalOkA utthAya taM pIlAtasammukhaM nItvAprOdya vaktumArEbhirE, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સભાસ્થાઃ સર્વ્વલોકા ઉત્થાય તં પીલાતસમ્મુખં નીત્વાપ્રોદ્ય વક્તુમારેભિરે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sabhAsthAH sarvvalokA utthAya taM pIlAtasammukhaM nItvAprodya vaktumArebhire, |
अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो