अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
लूका 22:9 - सत्यवेदः। Sanskrit NT in Devanagari तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তৌ পপ্ৰচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তৌ পপ্রচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တော် ပပြစ္ဆတုး ကုစာသာဒယာဝေါ ဘဝတး ကေစ္ဆာ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તૌ પપ્રચ્છતુઃ કુચાસાદયાવો ભવતઃ કેચ્છા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tau papracchatuH kucAsAdayAvo bhavataH kecchA? |
अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,
यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।