कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।
কুতো নিদ্ৰাথ? পৰীক্ষাযাম্ অপতনাৰ্থং প্ৰৰ্থযধ্ৱং|
কুতো নিদ্রাথ? পরীক্ষাযাম্ অপতনার্থং প্রর্থযধ্ৱং|
ကုတော နိဒြာထ? ပရီက္ၐာယာမ် အပတနာရ္ထံ ပြရ္ထယဓွံ၊
kutO nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|
કુતો નિદ્રાથ? પરીક્ષાયામ્ અપતનાર્થં પ્રર્થયધ્વં|
kuto nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|
तत्रोपस्थाय स तानुवाच, यथा परीक्षायां न पतथ तदर्थं प्रार्थयध्वं।
अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्