ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:45 - सत्यवेदः। Sanskrit NT in Devanagari

अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ প্ৰাৰ্থনাত উত্থায শিষ্যাণাং সমীপমেত্য তান্ মনোদুঃখিনো নিদ্ৰিতান্ দৃষ্ট্ৱাৱদৎ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ প্রার্থনাত উত্থায শিষ্যাণাং সমীপমেত্য তান্ মনোদুঃখিনো নিদ্রিতান্ দৃষ্ট্ৱাৱদৎ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ ပြာရ္ထနာတ ဥတ္ထာယ ၑိၐျာဏာံ သမီပမေတျ တာန် မနောဒုးခိနော နိဒြိတာန် ဒၖၐ္ဋွာဝဒတ္

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ પ્રાર્થનાત ઉત્થાય શિષ્યાણાં સમીપમેત્ય તાન્ મનોદુઃખિનો નિદ્રિતાન્ દૃષ્ટ્વાવદત્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha prArthanAta utthAya ziSyANAM samIpametya tAn manoduHkhino nidritAn dRSTvAvadat

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:45
6 अन्तरसन्दर्भाः  

ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?


स पुनरेत्य तान् निद्रतो ददर्श, यतस्तेषां नेत्राणि निद्रया पूर्णान्यासन्।


ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?


पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।


कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।