ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?
लूका 22:45 - सत्यवेदः। Sanskrit NT in Devanagari अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ প্ৰাৰ্থনাত উত্থায শিষ্যাণাং সমীপমেত্য তান্ মনোদুঃখিনো নিদ্ৰিতান্ দৃষ্ট্ৱাৱদৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ প্রার্থনাত উত্থায শিষ্যাণাং সমীপমেত্য তান্ মনোদুঃখিনো নিদ্রিতান্ দৃষ্ট্ৱাৱদৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ပြာရ္ထနာတ ဥတ္ထာယ ၑိၐျာဏာံ သမီပမေတျ တာန် မနောဒုးခိနော နိဒြိတာန် ဒၖၐ္ဋွာဝဒတ္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ પ્રાર્થનાત ઉત્થાય શિષ્યાણાં સમીપમેત્ય તાન્ મનોદુઃખિનો નિદ્રિતાન્ દૃષ્ટ્વાવદત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha prArthanAta utthAya ziSyANAM samIpametya tAn manoduHkhino nidritAn dRSTvAvadat |
ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?
ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?
पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।