ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:28 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ যুযং মম পৰীক্ষাকালে প্ৰথমমাৰভ্য মযা সহ স্থিতা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ যুযং মম পরীক্ষাকালে প্রথমমারভ্য মযা সহ স্থিতা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ယုယံ မမ ပရီက္ၐာကာလေ ပြထမမာရဘျ မယာ သဟ သ္ထိတာ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca yuyaM mama parIkSAkAlE prathamamArabhya mayA saha sthitA

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ યુયં મમ પરીક્ષાકાલે પ્રથમમારભ્ય મયા સહ સ્થિતા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca yuyaM mama parIkSAkAle prathamamArabhya mayA saha sthitA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:28
7 अन्तरसन्दर्भाः  

किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।


ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत्


सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।


यतः स स्वयं परीक्षां गत्वा यं दुःखभोगम् अवगतस्तेन परीक्षाक्रान्तान् उपकर्त्तुं शक्नोति।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।