यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
लूका 22:16 - सत्यवेदः। Sanskrit NT in Devanagari युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱৰৰাজ্যে ভোজনং ন কৰিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱররাজ্যে ভোজনং ন করিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာန် ဝဒါမိ, ယာဝတ္ကာလမ် ဤၑွရရာဇျေ ဘောဇနံ န ကရိၐျေ တာဝတ္ကာလမ် ဣဒံ န ဘောက္ၐျေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAn vadAmi, yAvatkAlam IzvararAjyE bhOjanaM na kariSyE tAvatkAlam idaM na bhOkSyE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માન્ વદામિ, યાવત્કાલમ્ ઈશ્વરરાજ્યે ભોજનં ન કરિષ્યે તાવત્કાલમ્ ઇદં ન ભોક્ષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAn vadAmi, yAvatkAlam IzvararAjye bhojanaM na kariSye tAvatkAlam idaM na bhokSye| |
यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।
युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।