अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
लूका 22:1 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ কিণ্ৱশূন্যপূপোৎসৱস্য কাল উপস্থিতে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ কিণ্ৱশূন্যপূপোৎসৱস্য কাল উপস্থিতে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ကိဏွၑူနျပူပေါတ္သဝသျ ကာလ ဥပသ္ထိတေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kiNvazUnyapUpOtsavasya kAla upasthitE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ કિણ્વશૂન્યપૂપોત્સવસ્ય કાલ ઉપસ્થિતે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca kiNvazUnyapUpotsavasya kAla upasthite |
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।