ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:1 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ কিণ্ৱশূন্যপূপোৎসৱস্য কাল উপস্থিতে

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ কিণ্ৱশূন্যপূপোৎসৱস্য কাল উপস্থিতে

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ကိဏွၑူနျပူပေါတ္သဝသျ ကာလ ဥပသ္ထိတေ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca kiNvazUnyapUpOtsavasya kAla upasthitE

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ કિણ્વશૂન્યપૂપોત્સવસ્ય કાલ ઉપસ્થિતે

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca kiNvazUnyapUpotsavasya kAla upasthite

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:1
9 अन्तरसन्दर्भाः  

अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?


निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।