लूका 21:8 - सत्यवेदः। Sanskrit NT in Devanagari तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্ৰমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্ৰা বহৱ উপস্থাস্যন্তি স কালঃ প্ৰাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্রমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্রা বহৱ উপস্থাস্যন্তি স কালঃ প্রাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဇဂါဒ, သာဝဓာနာ ဘဝတ ယထာ ယုၐ္မာကံ ဘြမံ ကောပိ န ဇနယတိ, ခီၐ္ဋောဟမိတျုက္တွာ မမ နာမြာ ဗဟဝ ဥပသ္ထာသျန္တိ သ ကာလး ပြာယေဏောပသ္ထိတး, တေၐာံ ပၑ္စာန္မာ ဂစ္ဆတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ જગાદ, સાવધાના ભવત યથા યુષ્માકં ભ્રમં કોપિ ન જનયતિ, ખીષ્ટોહમિત્યુક્ત્વા મમ નામ્રા બહવ ઉપસ્થાસ્યન્તિ સ કાલઃ પ્રાયેણોપસ્થિતઃ, તેષાં પશ્ચાન્મા ગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kopi na janayati, khISTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teSAM pazcAnmA gacchata| |
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।
ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,
अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।
एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।