तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।
लूका 21:35 - सत्यवेदः। Sanskrit NT in Devanagari पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৃথিৱীস্থসৰ্ৱ্ৱলোকান্ প্ৰতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পৃথিৱীস্থসর্ৱ্ৱলোকান্ প্রতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၖထိဝီသ္ထသရွွလောကာန် ပြတိ တဒ္ဒိနမ် ဥန္မာထ ဣဝ ဥပသ္ထာသျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૃથિવીસ્થસર્વ્વલોકાન્ પ્રતિ તદ્દિનમ્ ઉન્માથ ઇવ ઉપસ્થાસ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pRthivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati| |
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्;