उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
लूका 21:30 - सत्यवेदः। Sanskrit NT in Devanagari नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নৱীনপত্ৰাণি জাতানীতি দৃষ্ট্ৱা নিদাৱকাল উপস্থিত ইতি যথা যূযং জ্ঞাতুং শক্নুথ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নৱীনপত্রাণি জাতানীতি দৃষ্ট্ৱা নিদাৱকাল উপস্থিত ইতি যথা যূযং জ্ঞাতুং শক্নুথ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နဝီနပတြာဏိ ဇာတာနီတိ ဒၖၐ္ဋွာ နိဒါဝကာလ ဥပသ္ထိတ ဣတိ ယထာ ယူယံ ဇ္ဉာတုံ ၑက္နုထ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નવીનપત્રાણિ જાતાનીતિ દૃષ્ટ્વા નિદાવકાલ ઉપસ્થિત ઇતિ યથા યૂયં જ્ઞાતું શક્નુથ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jJAtuM zaknutha, |
उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?
अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।