लूका 21:3 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰুৱাচ যুষ্মানহং যথাৰ্থং ৱদামি, দৰিদ্ৰেযং ৱিধৱা সৰ্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরুৱাচ যুষ্মানহং যথার্থং ৱদামি, দরিদ্রেযং ৱিধৱা সর্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရုဝါစ ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဒရိဒြေယံ ဝိဓဝါ သရွွေဘျောဓိကံ နျက္ၐေပ္သီတ်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરુવાચ યુષ્માનહં યથાર્થં વદામિ, દરિદ્રેયં વિધવા સર્વ્વેભ્યોધિકં ન્યક્ષેપ્સીત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridreyaM vidhavA sarvvebhyodhikaM nyakSepsIt, |
यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,
किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।