देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
लूका 21:10 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো ৰাজ্যস্য ৱিপক্ষৎৱেন ৰাজ্যম্ উত্থাস্যতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো রাজ্যস্য ৱিপক্ষৎৱেন রাজ্যম্ উত্থাস্যতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ကထယာမာသ, တဒါ ဒေၑသျ ဝိပက္ၐတွေန ဒေၑော ရာဇျသျ ဝိပက္ၐတွေန ရာဇျမ် ဥတ္ထာသျတိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ કથયામાસ, તદા દેશસ્ય વિપક્ષત્વેન દેશો રાજ્યસ્ય વિપક્ષત્વેન રાજ્યમ્ ઉત્થાસ્યતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca kathayAmAsa, tadA dezasya vipakSatvena dezo rAjyasya vipakSatvena rAjyam utthAsyati, |
देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।