ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:45 - सत्यवेदः। Sanskrit NT in Devanagari

पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাদ্ যীশুঃ সৰ্ৱ্ৱজনানাং কৰ্ণগোচৰে শিষ্যানুৱাচ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাদ্ যীশুঃ সর্ৱ্ৱজনানাং কর্ণগোচরে শিষ্যানুৱাচ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာဒ် ယီၑုး သရွွဇနာနာံ ကရ္ဏဂေါစရေ ၑိၐျာနုဝါစ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAd yIzuH sarvvajanAnAM karNagOcarE ziSyAnuvAca,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાદ્ યીશુઃ સર્વ્વજનાનાં કર્ણગોચરે શિષ્યાનુવાચ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAd yIzuH sarvvajanAnAM karNagocare ziSyAnuvAca,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:45
7 अन्तरसन्दर्भाः  

ततो यीशु र्लोकान् आहूय प्रोक्तवान्, यूयं श्रुत्वा बुध्यध्बं।


अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।


अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?


अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।