शेषे सा स्त्री च ममार।
শেষে সা স্ত্ৰী চ মমাৰ|
শেষে সা স্ত্রী চ মমার|
ၑေၐေ သာ သ္တြီ စ မမာရ၊
zESE sA strI ca mamAra|
શેષે સા સ્ત્રી ચ મમાર|
zeSe sA strI ca mamAra|
इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,