तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
लूका 20:27 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ শ্মশানাদুত্থানানঙ্গীকাৰিণাং সিদূকিনাং কিযন্তো জনা আগত্য তং পপ্ৰচ্ছুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ শ্মশানাদুত্থানানঙ্গীকারিণাং সিদূকিনাং কিযন্তো জনা আগত্য তং পপ্রচ্ছুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ၑ္မၑာနာဒုတ္ထာနာနင်္ဂီကာရိဏာံ သိဒူကိနာံ ကိယန္တော ဇနာ အာဂတျ တံ ပပြစ္ဆုး, satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ શ્મશાનાદુત્થાનાનઙ્ગીકારિણાં સિદૂકિનાં કિયન્તો જના આગત્ય તં પપ્રચ્છુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca zmazAnAdutthAnAnaGgIkAriNAM sidUkinAM kiyanto janA Agatya taM papracchuH, |
तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?