ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:27 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ শ্মশানাদুত্থানানঙ্গীকাৰিণাং সিদূকিনাং কিযন্তো জনা আগত্য তং পপ্ৰচ্ছুঃ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ শ্মশানাদুত্থানানঙ্গীকারিণাং সিদূকিনাং কিযন্তো জনা আগত্য তং পপ্রচ্ছুঃ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ၑ္မၑာနာဒုတ္ထာနာနင်္ဂီကာရိဏာံ သိဒူကိနာံ ကိယန္တော ဇနာ အာဂတျ တံ ပပြစ္ဆုး,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ શ્મશાનાદુત્થાનાનઙ્ગીકારિણાં સિદૂકિનાં કિયન્તો જના આગત્ય તં પપ્રચ્છુઃ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca zmazAnAdutthAnAnaGgIkAriNAM sidUkinAM kiyanto janA Agatya taM papracchuH,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:27
10 अन्तरसन्दर्भाः  

तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।


तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।


यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।


अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च


मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?