तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
लूका 20:25 - सत्यवेदः। Sanskrit NT in Devanagari तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স উৱাচ, তৰ্হি কৈসৰস্য দ্ৰৱ্যং কৈসৰায দত্ত; ঈশ্ৱৰস্য তু দ্ৰৱ্যমীশ্ৱৰায দত্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স উৱাচ, তর্হি কৈসরস্য দ্রৱ্যং কৈসরায দত্ত; ঈশ্ৱরস্য তু দ্রৱ্যমীশ্ৱরায দত্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဥဝါစ, တရှိ ကဲသရသျ ဒြဝျံ ကဲသရာယ ဒတ္တ; ဤၑွရသျ တု ဒြဝျမီၑွရာယ ဒတ္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઉવાચ, તર્હિ કૈસરસ્ય દ્રવ્યં કૈસરાય દત્ત; ઈશ્વરસ્ય તુ દ્રવ્યમીશ્વરાય દત્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta| |
तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।