ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
लूका 20:22 - सत्यवेदः। Sanskrit NT in Devanagari कैसरराजाय करोस्माभि र्देयो न वा? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কৈসৰৰাজায কৰোস্মাভি ৰ্দেযো ন ৱা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কৈসররাজায করোস্মাভি র্দেযো ন ৱা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကဲသရရာဇာယ ကရောသ္မာဘိ ရ္ဒေယော န ဝါ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script kaisararAjAya karOsmAbhi rdEyO na vA? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કૈસરરાજાય કરોસ્માભિ ર્દેયો ન વા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kaisararAjAya karosmAbhi rdeyo na vA? |
ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।
तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज्ञाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्।
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।