तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
लूका 20:1 - सत्यवेदः। Sanskrit NT in Devanagari अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথৈকদা যীশু ৰ্মনিদৰে সুসংৱাদং প্ৰচাৰযন্ লোকানুপদিশতি, এতৰ্হি প্ৰধানযাজকা অধ্যাপকাঃ প্ৰাঞ্চশ্চ তন্নিকটমাগত্য পপ্ৰচ্ছুঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথৈকদা যীশু র্মনিদরে সুসংৱাদং প্রচারযন্ লোকানুপদিশতি, এতর্হি প্রধানযাজকা অধ্যাপকাঃ প্রাঞ্চশ্চ তন্নিকটমাগত্য পপ্রচ্ছুঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထဲကဒါ ယီၑု ရ္မနိဒရေ သုသံဝါဒံ ပြစာရယန် လောကာနုပဒိၑတိ, ဧတရှိ ပြဓာနယာဇကာ အဓျာပကား ပြာဉ္စၑ္စ တန္နိကဋမာဂတျ ပပြစ္ဆုး satyavEdaH| Sanskrit Bible (NT) in Cologne Script athaikadA yIzu rmanidarE susaMvAdaM pracArayan lOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazca tannikaTamAgatya papracchuH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથૈકદા યીશુ ર્મનિદરે સુસંવાદં પ્રચારયન્ લોકાનુપદિશતિ, એતર્હિ પ્રધાનયાજકા અધ્યાપકાઃ પ્રાઞ્ચશ્ચ તન્નિકટમાગત્ય પપ્રચ્છુઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script athaikadA yIzu rmanidare susaMvAdaM pracArayan lokAnupadizati, etarhi pradhAnayAjakA adhyApakAH prAJcazca tannikaTamAgatya papracchuH |
तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।
यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च
ते लोकानां लोकप्राचीनानाम् अध्यापकानाञ्च प्रवृत्तिं जनयित्वा स्तिफानस्य सन्निधिम् आगत्य तं धृत्वा महासभामध्यम् आनयन्।