लूका 2:32 - सत्यवेदः। Sanskrit NT in Devanagari यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥ अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যং ত্ৰাযকং জনানান্তু সম্মুখে ৎৱমজীজনঃ| সএৱ ৱিদ্যতেঽস্মাকং ধ্ৰৱং নযননগোচৰে|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যং ত্রাযকং জনানান্তু সম্মুখে ৎৱমজীজনঃ| সএৱ ৱিদ্যতেঽস্মাকং ধ্রৱং নযননগোচরে|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယံ တြာယကံ ဇနာနာန္တု သမ္မုခေ တွမဇီဇနး၊ သဧဝ ဝိဒျတေ'သ္မာကံ ဓြဝံ နယနနဂေါစရေ။ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE|| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યં ત્રાયકં જનાનાન્તુ સમ્મુખે ત્વમજીજનઃ| સએવ વિદ્યતેઽસ્માકં ધ્રવં નયનનગોચરે|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate'smAkaM dhravaM nayananagocare|| |
तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।
अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।
अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।