अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
लूका 2:16 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তে তূৰ্ণং ৱ্ৰজিৎৱা মৰিযমং যূষফং গোশালাযাং শযনং বালকঞ্চ দদৃশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তে তূর্ণং ৱ্রজিৎৱা মরিযমং যূষফং গোশালাযাং শযনং বালকঞ্চ দদৃশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေ တူရ္ဏံ ဝြဇိတွာ မရိယမံ ယူၐဖံ ဂေါၑာလာယာံ ၑယနံ ဗာလကဉ္စ ဒဒၖၑုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તે તૂર્ણં વ્રજિત્વા મરિયમં યૂષફં ગોશાલાયાં શયનં બાલકઞ્ચ દદૃશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt te tUrNaM vrajitvA mariyamaM yUSaphaM gozAlAyAM zayanaM bAlakaJca dadRzuH| |
अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः।
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।