दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
लूका 2:12 - सत्यवेदः। Sanskrit NT in Devanagari यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং (তৎস্থানং গৎৱা) ৱস্ত্ৰৱেষ্টিতং তং বালকং গোশালাযাং শযনং দ্ৰক্ষ্যথ যুষ্মান্ প্ৰতীদং চিহ্নং ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং (তৎস্থানং গৎৱা) ৱস্ত্রৱেষ্টিতং তং বালকং গোশালাযাং শযনং দ্রক্ষ্যথ যুষ্মান্ প্রতীদং চিহ্নং ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ (တတ္သ္ထာနံ ဂတွာ) ဝသ္တြဝေၐ္ဋိတံ တံ ဗာလကံ ဂေါၑာလာယာံ ၑယနံ ဒြက္ၐျထ ယုၐ္မာန် ပြတီဒံ စိဟ္နံ ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaM gOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં (તત્સ્થાનં ગત્વા) વસ્ત્રવેષ્ટિતં તં બાલકં ગોશાલાયાં શયનં દ્રક્ષ્યથ યુષ્માન્ પ્રતીદં ચિહ્નં ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM (tatsthAnaM gatvA) vastraveSTitaM taM bAlakaM gozAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati| |
दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।