लूका 19:7 - सत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা সৰ্ৱ্ৱে ৱিৱদমানা ৱক্তুমাৰেভিৰে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা সর্ৱ্ৱে ৱিৱদমানা ৱক্তুমারেভিরে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ သရွွေ ဝိဝဒမာနာ ဝက္တုမာရေဘိရေ, သောတိထိတွေန ဒုၐ္ဋလောကဂၖဟံ ဂစ္ဆတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા સર્વ્વે વિવદમાના વક્તુમારેભિરે, સોતિથિત્વેન દુષ્ટલોકગૃહં ગચ્છતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati| |
यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।
फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।
ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।