पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
लूका 19:6 - सत्यवेदः। Sanskrit NT in Devanagari ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স শীঘ্ৰমৱৰুহ্য সাহ্লাদং তং জগ্ৰাহ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স শীঘ্রমৱরুহ্য সাহ্লাদং তং জগ্রাহ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ၑီဃြမဝရုဟျ သာဟ္လာဒံ တံ ဇဂြာဟ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa zIghramavaruhya sAhlAdaM taM jagrAha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ શીઘ્રમવરુહ્ય સાહ્લાદં તં જગ્રાહ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa zIghramavaruhya sAhlAdaM taM jagrAha| |
पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।
अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।
पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः