लूका 19:5 - सत्यवेदः। Sanskrit NT in Devanagari पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদ্ যীশুস্তৎস্থানম্ ইৎৱা ঊৰ্দ্ধ্ৱং ৱিলোক্য তং দৃষ্ট্ৱাৱাদীৎ, হে সক্কেয ৎৱং শীঘ্ৰমৱৰোহ মযাদ্য ৎৱদ্গেহে ৱস্তৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদ্ যীশুস্তৎস্থানম্ ইৎৱা ঊর্দ্ধ্ৱং ৱিলোক্য তং দৃষ্ট্ৱাৱাদীৎ, হে সক্কেয ৎৱং শীঘ্রমৱরোহ মযাদ্য ৎৱদ্গেহে ৱস্তৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒ် ယီၑုသ္တတ္သ္ထာနမ် ဣတွာ ဦရ္ဒ္ဓွံ ဝိလောကျ တံ ဒၖၐ္ဋွာဝါဒီတ်, ဟေ သက္ကေယ တွံ ၑီဃြမဝရောဟ မယာဒျ တွဒ္ဂေဟေ ဝသ္တဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદ્ યીશુસ્તત્સ્થાનમ્ ઇત્વા ઊર્દ્ધ્વં વિલોક્ય તં દૃષ્ટ્વાવાદીત્, હે સક્કેય ત્વં શીઘ્રમવરોહ મયાદ્ય ત્વદ્ગેહે વસ્તવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAd yIzustatsthAnam itvA UrddhvaM vilokya taM dRSTvAvAdIt, he sakkeya tvaM zIghramavaroha mayAdya tvadgehe vastavyaM| |
ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।
पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।