हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
लूका 19:41 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তৎপুৰান্তিকমেত্য তদৱলোক্য সাশ্ৰুপাতং জগাদ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তৎপুরান্তিকমেত্য তদৱলোক্য সাশ্রুপাতং জগাদ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တတ္ပုရာန္တိကမေတျ တဒဝလောကျ သာၑြုပါတံ ဇဂါဒ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તત્પુરાન્તિકમેત્ય તદવલોક્ય સાશ્રુપાતં જગાદ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt tatpurAntikametya tadavalokya sAzrupAtaM jagAda, |
हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।