तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।
लूका 19:25 - सत्यवेदः। Sanskrit NT in Devanagari ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে প্ৰোচুঃ প্ৰভোঽস্য দশমুদ্ৰাঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে প্রোচুঃ প্রভোঽস্য দশমুদ্রাঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပြောစုး ပြဘော'သျ ဒၑမုဒြား သန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE prOcuH prabhO'sya dazamudrAH santi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પ્રોચુઃ પ્રભોઽસ્ય દશમુદ્રાઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te procuH prabho'sya dazamudrAH santi| |
तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।
पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।