यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
लूका 19:16 - सत्यवेदः। Sanskrit NT in Devanagari तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰথম আগত্য কথিতৱান্, হে প্ৰভো তৱ তযৈকযা মুদ্ৰযা দশমুদ্ৰা লব্ধাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রথম আগত্য কথিতৱান্, হে প্রভো তৱ তযৈকযা মুদ্রযা দশমুদ্রা লব্ধাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြထမ အာဂတျ ကထိတဝါန်, ဟေ ပြဘော တဝ တယဲကယာ မုဒြယာ ဒၑမုဒြာ လဗ္ဓား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રથમ આગત્ય કથિતવાન્, હે પ્રભો તવ તયૈકયા મુદ્રયા દશમુદ્રા લબ્ધાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA prathama Agatya kathitavAn, he prabho tava tayaikayA mudrayA dazamudrA labdhAH| |
यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।
ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।