श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
শ্ৰোতাৰঃ পপ্ৰচ্ছুস্তৰ্হি কেন পৰিত্ৰাণং প্ৰাপ্স্যতে?
শ্রোতারঃ পপ্রচ্ছুস্তর্হি কেন পরিত্রাণং প্রাপ্স্যতে?
ၑြောတာရး ပပြစ္ဆုသ္တရှိ ကေန ပရိတြာဏံ ပြာပ္သျတေ?
zrOtAraH papracchustarhi kEna paritrANaM prApsyatE?
શ્રોતારઃ પપ્રચ્છુસ્તર્હિ કેન પરિત્રાણં પ્રાપ્સ્યતે?
zrotAraH papracchustarhi kena paritrANaM prApsyate?
तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।