ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
लूका 18:21 - सत्यवेदः। Sanskrit NT in Devanagari तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স উৱাচ, বাল্যকালাৎ সৰ্ৱ্ৱা এতা আচৰামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স উৱাচ, বাল্যকালাৎ সর্ৱ্ৱা এতা আচরামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဥဝါစ, ဗာလျကာလာတ် သရွွာ ဧတာ အာစရာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઉવાચ, બાલ્યકાલાત્ સર્વ્વા એતા આચરામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa uvAca, bAlyakAlAt sarvvA etA AcarAmi| |
ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।